A 146-10 Karmasāramahātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 146/10
Title: Karmasāramahātantra
Dimensions: 32.5 x 12.5 cm x 205 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5147
Remarks:


Reel No. A 146-10 Inventory No. 30405

Title Karmasāramahātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 56v–57r, 115–v116r,

Size 32.5 x 12.5 cm

Folios 205

Lines per Folio 11

Foliation figures in upper left-hand margin under the marginal title karmasāra and in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5147

Manuscript Features

Table of contains is available in expos. 3–7

Fols. 128r–128v are left blank.

Excerpts

Beginning

❖ oṃ namo nirañjanamahābhairavāya || ||

ābrahmastamvaparyantaṃ [[saṃ]]sārārṇavagocaram ||

niṣprapañcaṃ nirādhāraṃ vande vyogmni parāparam ||

yas taṃ śivaṃ kevalacitsvarūpaṃ

sūryenduvaiśvānaramaṇḍa(2)lastham ||

guruprasādāntimalakṣayitvā

jñātvā yajen mokṣasukhaṃ sa yāti || (fol. 1v1–2)

End

abhyāsaśūrāya jitendriyāya

gurau śive bhaktisunishcalāya ||

deyaṃ rahasyaṃ kramayogaśāstraṃ

yo mūḍha dātā gurupātakī syāt ||

yā sā kubji parā mahaughajananī saṃco(4)dito haṃ tvayā

tvaṃ kubjā parakubjinī mama punaḥ tvāhaṃ mayā tvaṃ punaḥ ||

tvayyādiṣṭacatuṣṭayaṃ kramapathaṃ teṣāṃ kramaughaṃ yathā

saṃprekṣātmagataṃ kramaughaparamaṃ cājñā (!) gṛhitvānaghe

anādyantādyaṃbho(5)r vapuṣi kalitārddhena vapuṣā

jagadrūpaṃ śaśvat stṛjati kamanīyām api giram |

sadarthāṃ śabdārthas tanabharanatā śaṃkarabadhūr

bhavad bhutyai bhūyād bhavajanitaduḥkhaughaśamanī || || (fol. 199v3–5)

Colophon

|| iti śrīkarmasāra(6)mahātaṃtre yogādhikāro nāma aṣṭāviṃśatitamollāsaḥ samāptaḥ || || (fol. 199v5–6)

Microfilm Details

Reel No. A 146/10

Date of Filming 07-10-1971

Exposures 213

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 8, two exposures of fols. 22v–23r, 57v –58r, 91v–92r, 93v–94r, 139v–140r, 185v–186r, 190v–191r, 193v–194r,

Catalogued by MS

Date 18-01-2007

Bibliography