A 146-10 Karmasāramahātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 146/10
Title: Karmasāramahātantra
Dimensions: 32.5 x 12.5 cm x 205 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5147
Remarks:
Reel No. A 146-10 Inventory No. 30405
Title Karmasāramahātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 56v–57r, 115–v116r,
Size 32.5 x 12.5 cm
Folios 205
Lines per Folio 11
Foliation figures in upper left-hand margin under the marginal title karmasāra and in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5147
Manuscript Features
Table of contains is available in expos. 3–7
Fols. 128r–128v are left blank.
Excerpts
Beginning
❖ oṃ namo nirañjanamahābhairavāya || ||
ābrahmastamvaparyantaṃ [[saṃ]]sārārṇavagocaram ||
niṣprapañcaṃ nirādhāraṃ vande vyogmni parāparam ||
yas taṃ śivaṃ kevalacitsvarūpaṃ
sūryenduvaiśvānaramaṇḍa(2)lastham ||
guruprasādāntimalakṣayitvā
jñātvā yajen mokṣasukhaṃ sa yāti || (fol. 1v1–2)
End
abhyāsaśūrāya jitendriyāya
gurau śive bhaktisunishcalāya ||
deyaṃ rahasyaṃ kramayogaśāstraṃ
yo mūḍha dātā gurupātakī syāt ||
yā sā kubji parā mahaughajananī saṃco(4)dito haṃ tvayā
tvaṃ kubjā parakubjinī mama punaḥ tvāhaṃ mayā tvaṃ punaḥ ||
tvayyādiṣṭacatuṣṭayaṃ kramapathaṃ teṣāṃ kramaughaṃ yathā
saṃprekṣātmagataṃ kramaughaparamaṃ cājñā (!) gṛhitvānaghe
anādyantādyaṃbho(5)r vapuṣi kalitārddhena vapuṣā
jagadrūpaṃ śaśvat stṛjati kamanīyām api giram |
sadarthāṃ śabdārthas tanabharanatā śaṃkarabadhūr
bhavad bhutyai bhūyād bhavajanitaduḥkhaughaśamanī || || (fol. 199v3–5)
Colophon
|| iti śrīkarmasāra(6)mahātaṃtre yogādhikāro nāma aṣṭāviṃśatitamollāsaḥ samāptaḥ || || (fol. 199v5–6)
Microfilm Details
Reel No. A 146/10
Date of Filming 07-10-1971
Exposures 213
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 8, two exposures of fols. 22v–23r, 57v –58r, 91v–92r, 93v–94r, 139v–140r, 185v–186r, 190v–191r, 193v–194r,
Catalogued by MS
Date 18-01-2007
Bibliography